Original

केचिदध्ययने युक्ता वेदव्रतपराः शुभाः ।बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः ॥ १४ ॥

Segmented

केचिद् अध्ययने युक्ता वेद-व्रत-परे शुभाः बुद्धिमन्तो गताः स्वर्गम् तुष्ट-आत्मानः जित-इन्द्रियाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अध्ययने अध्ययन pos=n,g=n,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
वेद वेद pos=n,comp=y
व्रत व्रत pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
बुद्धिमन्तो बुद्धिमत् pos=a,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
तुष्ट तुष् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियाः इन्द्रिय pos=n,g=m,c=1,n=p