Original

आहवेऽभिमुखाः केचिन्निहताः स्विद्दिवं गताः ।केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गसमाश्रिताः ॥ १३ ॥

Segmented

आहवे ऽभिमुखाः केचिद् निहताः स्विद् दिवम् गताः केचिद् उञ्छ-व्रतैः सिद्धाः स्वर्ग-मार्ग-समाश्रिताः

Analysis

Word Lemma Parse
आहवे आहव pos=n,g=m,c=7,n=s
ऽभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
स्विद् स्विद् pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उञ्छ उञ्छ pos=n,comp=y
व्रतैः व्रत pos=n,g=n,c=3,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
समाश्रिताः समाश्रि pos=va,g=m,c=1,n=p,f=part