Original

मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः ।अहिंसया परे स्वर्गं सत्येन च तथा परे ॥ १२ ॥

Segmented

मातरम् पितरम् केचिद् शुश्रूः दिवम् गताः अहिंसया परे स्वर्गम् सत्येन च तथा परे

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
शुश्रूः शुश्रूष् pos=va,g=m,c=1,n=p,f=part
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
अहिंसया अहिंसा pos=n,g=f,c=3,n=s
परे पर pos=n,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सत्येन सत्य pos=n,g=m,c=3,n=s
pos=i
तथा तथा pos=i
परे पर pos=n,g=m,c=1,n=p