Original

राजधर्माश्रयं केचित्केचिदात्मफलाश्रयम् ।गुरुचर्याश्रयं केचित्केचिद्वाक्यं यमाश्रयम् ॥ ११ ॥

Segmented

राज-धर्म-आश्रयम् केचित् केचिद् आत्म-फल-आश्रयम् गुरु-चर्या-आश्रयम् केचित् केचिद् वाक्यम् यम् आश्रयम्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आत्म आत्मन् pos=n,comp=y
फल फल pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
चर्या चर्या pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
आश्रयम् आश्रय pos=n,g=m,c=2,n=s