Original

केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः ।वानप्रस्थाश्रमं केचिद्गार्हस्थ्यं केचिदाश्रिताः ॥ १० ॥

Segmented

केचिद् मोक्षम् प्रशंसन्ति केचिद् यज्ञ-फलम् द्विजाः वानप्रस्थ-आश्रमम् केचिद् गार्हस्थ्यम् केचिद् आश्रिताः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
केचिद् कश्चित् pos=n,g=m,c=1,n=p
यज्ञ यज्ञ pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
वानप्रस्थ वानप्रस्थ pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
गार्हस्थ्यम् गार्हस्थ्य pos=n,g=n,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part