Original

ब्राह्मण उवाच ।समुत्पन्नाभिधानोऽस्मि वाङ्माधुर्येण तेऽनघ ।मित्रतामभिपन्नस्त्वां किंचिद्वक्ष्यामि तच्छृणु ॥ १ ॥

Segmented

ब्राह्मण उवाच समुत्पन्न-अभिधानः ऽस्मि वाच्-माधुर्येन ते ऽनघ मित्र-ताम् अभिपन्नः त्वा किंचिद् वक्ष्यामि तत् शृणु

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुत्पन्न समुत्पद् pos=va,comp=y,f=part
अभिधानः अभिधान pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वाच् वाच् pos=n,comp=y
माधुर्येन माधुर्य pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
मित्र मित्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अभिपन्नः अभिपद् pos=va,g=m,c=1,n=s,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot