Original

स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना ।विश्रान्तं चैनमासीनमिदं वचनमब्रवीत् ॥ ९ ॥

Segmented

स तस्मै सत्क्रियाम् चक्रे क्रिया-युक्तेन हेतुना विश्रान्तम् च एनम् आसीनम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
क्रिया क्रिया pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
हेतुना हेतु pos=n,g=m,c=3,n=s
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan