Original

तस्यैवं खिद्यमानस्य धर्मं परममास्थितः ।कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः ॥ ८ ॥

Segmented

तस्य एवम् खिद्यमानस्य धर्मम् परमम् आस्थितः कदाचिद् अतिथिः प्राप्तो ब्राह्मणः सु समाहितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
खिद्यमानस्य खिद् pos=va,g=m,c=6,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
कदाचिद् कदाचिद् pos=i
अतिथिः अतिथि pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s