Original

किं नु मे स्याच्छुभं कृत्वा किं क्षमं किं परायणम् ।इत्येवं खिद्यते नित्यं न च याति विनिश्चयम् ॥ ७ ॥

Segmented

किम् नु मे स्यात् शुभम् कृत्वा किम् क्षमम् किम् परायणम् इति एवम् खिद्यते नित्यम् न च याति विनिश्चयम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शुभम् शुभ pos=a,g=n,c=1,n=s
कृत्वा कृ pos=vi
किम् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
खिद्यते खिद् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
pos=i
pos=i
याति या pos=v,p=3,n=s,l=lat
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s