Original

ततः स धर्मं वेदोक्तं यथाशास्त्रोक्तमेव च ।शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा ॥ ६ ॥

Segmented

ततः स धर्मम् वेद-उक्तम् यथा शास्त्र-उक्तम् एव च शिष्ट-आचीर्णम् च धर्मम् च त्रिविधम् चिन्त्य चेतसा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
शास्त्र शास्त्र pos=n,comp=y
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
pos=i
शिष्ट शास् pos=va,comp=y,f=part
आचीर्णम् आचर् pos=va,g=m,c=2,n=s,f=part
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
त्रिविधम् त्रिविध pos=a,g=m,c=2,n=s
चिन्त्य चिन्तय् pos=vi
चेतसा चेतस् pos=n,g=n,c=3,n=s