Original

स पुत्रान्बहुलान्दृष्ट्वा विपुले कर्मणि स्थितः ।कुलधर्माश्रितो राजन्धर्मचर्यापरोऽभवत् ॥ ५ ॥

Segmented

स पुत्रान् बहुलान् दृष्ट्वा विपुले कर्मणि स्थितः कुल-धर्म-आश्रितः राजन् धर्म-चर्या-परः ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
बहुलान् बहुल pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
विपुले विपुल pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
कुल कुल pos=n,comp=y
धर्म धर्म pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
चर्या चर्या pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan