Original

ज्ञातिसंबन्धिविपुले मित्रापाश्रयसंमते ।कुले महति विख्याते विशिष्टां वृत्तिमास्थितः ॥ ४ ॥

Segmented

ज्ञाति-सम्बन्धि-विपुले मित्र-अपाश्रय-संमते कुले महति विख्याते विशिष्टाम् वृत्तिम् आस्थितः

Analysis

Word Lemma Parse
ज्ञाति ज्ञाति pos=n,comp=y
सम्बन्धि सम्बन्धिन् pos=a,comp=y
विपुले विपुल pos=a,g=n,c=7,n=s
मित्र मित्र pos=n,comp=y
अपाश्रय अपाश्रय pos=n,comp=y
संमते सम्मन् pos=va,g=n,c=7,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
विख्याते विख्या pos=va,g=n,c=7,n=s,f=part
विशिष्टाम् विशिष् pos=va,g=f,c=2,n=s,f=part
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part