Original

अहिंसानिरतो नित्यं सत्यः सज्जनसंमतः ।न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः ॥ ३ ॥

Segmented

अहिंसा-निरतः नित्यम् सत्यः सत्-जन-संमतः न्याय-प्राप्तेन वित्तेन स्वेन शीलेन च अन्वितः

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
सत्यः सत्य pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
जन जन pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
न्याय न्याय pos=n,comp=y
प्राप्तेन प्राप् pos=va,g=n,c=3,n=s,f=part
वित्तेन वित्त pos=n,g=n,c=3,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
शीलेन शील pos=n,g=n,c=3,n=s
pos=i
अन्वितः अन्वित pos=a,g=m,c=1,n=s