Original

सौम्यः सोमान्वये वेदे गताध्वा छिन्नसंशयः ।धर्मनित्यो जितक्रोधो नित्यतृप्तो जितेन्द्रियः ॥ २ ॥

Segmented

सौम्यः सोम-अन्वये वेदे गताध्वा छिन्न-संशयः धर्म-नित्यः जित-क्रोधः नित्य-तृप्तः जित-इन्द्रियः

Analysis

Word Lemma Parse
सौम्यः सौम्य pos=a,g=m,c=1,n=s
सोम सोम pos=n,comp=y
अन्वये अन्वय pos=n,g=m,c=7,n=s
वेदे वेद pos=n,g=m,c=7,n=s
गताध्वा गताध्वन् pos=a,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
संशयः संशय pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s