Original

भीष्म उवाच ।आसीत्किल कुरुश्रेष्ठ महापद्मे पुरोत्तमे ।गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ॥ १ ॥

Segmented

भीष्म उवाच आसीत् किल कुरुश्रेष्ठ महापद्मे पुर-उत्तमे गङ्गाया दक्षिणे तीरे कश्चिद् विप्रः समाहितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आसीत् अस् pos=v,p=3,n=s,l=lan
किल किल pos=i
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
महापद्मे महापद्म pos=n,g=n,c=7,n=s
पुर पुर pos=n,comp=y
उत्तमे उत्तम pos=a,g=n,c=7,n=s
गङ्गाया गङ्गा pos=n,g=f,c=6,n=s
दक्षिणे दक्षिण pos=a,g=n,c=7,n=s
तीरे तीर pos=n,g=n,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s