Original

तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः स्मृतः ।महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥ ९ ॥

Segmented

तस्य एक-त्वम् महा-त्वम् हि स च एकः पुरुषः स्मृतः महापुरुष-शब्दम् स बिभर्ति एकः सनातनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एक एक pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
महापुरुष महापुरुष pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s