Original

क्षेत्राणि हि शरीराणि बीजानि च शुभाशुभे ।तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥ ६ ॥

Segmented

क्षेत्राणि हि शरीराणि बीजानि च शुभ-अशुभे तानि वेत्ति स योग-आत्मा ततः क्षेत्रज्ञ उच्यते

Analysis

Word Lemma Parse
क्षेत्राणि क्षेत्र pos=n,g=n,c=1,n=p
हि हि pos=i
शरीराणि शरीर pos=n,g=n,c=1,n=p
बीजानि बीज pos=n,g=n,c=1,n=p
pos=i
शुभ शुभ pos=a,comp=y
अशुभे अशुभ pos=a,g=n,c=7,n=s
तानि तद् pos=n,g=n,c=2,n=p
वेत्ति विद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
योग योग pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat