Original

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥ ५ ॥

Segmented

विश्व-मूर्धा विश्व-भुजः विश्व-पाद-अक्षि-नासिकः एकः चरति क्षेत्रेषु स्वैर-चारी यथासुखम्

Analysis

Word Lemma Parse
विश्व विश्व pos=n,comp=y
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
पाद पाद pos=n,comp=y
अक्षि अक्षि pos=n,comp=y
नासिकः नासिका pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
क्षेत्रेषु क्षेत्र pos=n,g=n,c=7,n=p
स्वैर स्वैर pos=a,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
यथासुखम् यथासुखम् pos=i