Original

ममान्तरात्मा तव च ये चान्ये देहसंज्ञिताः ।सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित् ॥ ४ ॥

Segmented

मे अन्तरात्मा तव च ये च अन्ये देह-संज्ञिताः सर्वेषाम् साक्षि-भूतः ऽसौ न ग्राह्यः केनचित् क्वचित्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
देह देह pos=n,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
साक्षि साक्षिन् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=i
ग्राह्यः ग्रह् pos=va,g=m,c=1,n=s,f=krtya
केनचित् कश्चित् pos=n,g=m,c=3,n=s
क्वचित् क्वचिद् pos=i