Original

एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।सांख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥ २१ ॥

Segmented

एतत् ते कथितम् पुत्र यथावद् अनुपृच्छतः साङ्ख्य-ज्ञाने तथा योगे यथावद् अनुवर्णितम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
यथावद् यथावत् pos=i
अनुपृच्छतः अनुप्रछ् pos=va,g=m,c=6,n=s,f=part
साङ्ख्य सांख्य pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
तथा तथा pos=i
योगे योग pos=n,g=m,c=7,n=s
यथावद् यथावत् pos=i
अनुवर्णितम् अनुवर्णय् pos=va,g=n,c=1,n=s,f=part