Original

चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति ।एवं स एव भगवाञ्ज्ञानेन प्रतिबोधितः ॥ २० ॥

Segmented

चतुः-विभक्तः पुरुषः स क्रीडति यथा इच्छति एवम् स एव भगवान् ज्ञानेन प्रतिबोधितः

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
विभक्तः विभज् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
क्रीडति क्रीड् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
प्रतिबोधितः प्रतिबोधय् pos=va,g=m,c=1,n=s,f=part