Original

न स शक्यस्त्वया द्रष्टुं मयान्यैर्वापि सत्तम ।सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ २ ॥

Segmented

न स शक्यः त्वया द्रष्टुम् मया अन्यैः वा अपि सत्तम स गुणः निर्गुणो विश्वो ज्ञान-द्रष्टव्यः हि असौ स्मृतः

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
मया मद् pos=n,g=,c=3,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
वा वा pos=i
अपि अपि pos=i
सत्तम सत्तम pos=a,g=m,c=8,n=s
pos=i
गुणः गुण pos=n,g=m,c=1,n=s
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
विश्वो विश्व pos=n,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
द्रष्टव्यः दृश् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part