Original

देवाः सर्वे मुनयः साधु दान्तास्तं प्राग्यज्ञैर्यज्ञभागं यजन्ते ।अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः ।मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र ॥ १९ ॥

Segmented

देवाः सर्वे मुनयः साधु दान्तास् तम् प्राग् यज्ञैः यज्ञभागम् यजन्ते अहम् ब्रह्मा आद्य ईशः प्रजानाम् तस्मात् जातः त्वम् च मत्तः प्रसूतः मत्तो जगत् जंगमम् स्थावरम् च सर्वे वेदाः स रहस्याः हि पुत्र

Analysis

Word Lemma Parse
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
दान्तास् दम् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
प्राग् प्राक् pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
यज्ञभागम् यज्ञभाग pos=n,g=m,c=2,n=s
यजन्ते यज् pos=v,p=3,n=p,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
आद्य आद्य pos=a,g=m,c=1,n=s
ईशः ईश pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
तस्मात् तद् pos=n,g=m,c=5,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
मत्तः मद् pos=n,g=m,c=5,n=s
प्रसूतः प्रसू pos=va,g=m,c=1,n=s,f=part
मत्तो मद् pos=n,g=m,c=5,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
जंगमम् जङ्गम pos=a,g=n,c=1,n=s
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
रहस्याः रहस्य pos=n,g=m,c=1,n=p
हि हि pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s