Original

यद्वै सूते धातुराद्यं निधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् ।यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोज्यम् ॥ १८ ॥

Segmented

यद् वै सूते धातुः आद्यम् निधानम् तद् वै विप्राः प्रवदन्ते ऽनिरुद्धम् यद् वै लोके वैदिकम् कर्म साधु आशी-युक्तम् तत् हि तस्य उपभुज्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
सूते सू pos=v,p=3,n=s,l=lat
धातुः धातृ pos=n,g=m,c=5,n=s
आद्यम् आद्य pos=a,g=n,c=1,n=s
निधानम् निधान pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
प्रवदन्ते प्रवद् pos=v,p=3,n=p,l=lat
ऽनिरुद्धम् अनिरुद्ध pos=a,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
लोके लोक pos=n,g=m,c=7,n=s
वैदिकम् वैदिक pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
आशी आशी pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उपभुज् उपभुज् pos=va,g=n,c=1,n=s,f=krtya