Original

द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च ।यद्वै प्रोक्तं गुणसाम्यं प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च ॥ १७ ॥

Segmented

द्रष्टा द्रष्टव्यम् श्राविता श्रावणीयम् ज्ञाता ज्ञेयम् स गुणम् निर्गुणम् च यद् वै प्रोक्तम् गुण-साम्यम् प्रधानम् नित्यम् च एतत् शाश्वतम् च अव्ययम् च

Analysis

Word Lemma Parse
द्रष्टा द्रष्टृ pos=a,g=m,c=1,n=s
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
श्राविता श्रावितृ pos=n,g=m,c=1,n=s
श्रावणीयम् श्रु pos=va,g=n,c=1,n=s,f=krtya
ज्ञाता ज्ञातृ pos=a,g=m,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
pos=i
गुणम् गुण pos=n,g=n,c=1,n=s
निर्गुणम् निर्गुण pos=a,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
वै वै pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
गुण गुण pos=n,comp=y
साम्यम् साम्य pos=n,g=n,c=1,n=s
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
नित्यम् नित्य pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
pos=i