Original

यत्तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं सबोद्धृ ।मन्ता मन्तव्यं प्राशिता प्राशितव्यं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥ १६ ॥

Segmented

यत् तत् कृत्स्नम् लोकतन्त्रस्य धाम वेद्यम् परम् बोधनीयम् स बोद्धृ मन्ता मन्तव्यम् प्राशिता प्राशितव्यम् घ्राता घ्रेयम् स्पर्शिता स्पर्शनीयम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
लोकतन्त्रस्य लोकतन्त्र pos=n,g=n,c=6,n=s
धाम धामन् pos=n,g=n,c=1,n=s
वेद्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
परम् पर pos=n,g=n,c=1,n=s
बोधनीयम् बुध् pos=va,g=n,c=1,n=s,f=krtya
pos=i
बोद्धृ बोद्धृ pos=a,g=n,c=1,n=s
मन्ता मन्तृ pos=n,g=m,c=1,n=s
मन्तव्यम् मन् pos=va,g=n,c=1,n=s,f=krtya
प्राशिता प्राशितृ pos=a,g=m,c=1,n=s
प्राशितव्यम् प्राश् pos=va,g=n,c=1,n=s,f=krtya
घ्राता घ्रातृ pos=a,g=m,c=1,n=s
घ्रेयम् घ्रा pos=va,g=n,c=1,n=s,f=krtya
स्पर्शिता स्पर्शितृ pos=a,g=m,c=1,n=s
स्पर्शनीयम् स्पृश् pos=va,g=n,c=1,n=s,f=krtya