Original

एवं हि परमात्मानं केचिदिच्छन्ति पण्डिताः ।एकात्मानं तथात्मानमपरेऽध्यात्मचिन्तकाः ॥ १३ ॥

Segmented

एवम् हि परम-आत्मानम् केचिद् इच्छन्ति पण्डिताः एक-आत्मानम् तथा आत्मानम् अपरे अध्यात्म-चिन्तकाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
परम परम pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपरे अपर pos=n,g=m,c=1,n=p
अध्यात्म अध्यात्म pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p