Original

अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् ।विचरेद्यो यतिर्यत्तः स गच्छेत्पुरुषं प्रभुम् ॥ १२ ॥

Segmented

अचिन्त्यम् च अपि तम् ज्ञात्वा भाव-सूक्ष्मम् चतुष्टयम् विचरेद् यो यतिः यत्तः स गच्छेत् पुरुषम् प्रभुम्

Analysis

Word Lemma Parse
अचिन्त्यम् अचिन्त्य pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
भाव भाव pos=n,comp=y
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
चतुष्टयम् चतुष्टय pos=n,g=n,c=2,n=s
विचरेद् विचर् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
यतिः यति pos=n,g=m,c=1,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s