Original

हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम् ।उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥ ११ ॥

Segmented

हित्वा गुण-मयम् सर्वम् कर्म हित्वा शुभ-अशुभम् उभे सत्य-अनृते त्यक्त्वा एवम् भवति निर्गुणः

Analysis

Word Lemma Parse
हित्वा हा pos=vi
गुण गुण pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
हित्वा हा pos=vi
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
उभे उभ् pos=n,g=n,c=2,n=d
सत्य सत्य pos=n,comp=y
अनृते अनृत pos=n,g=n,c=2,n=d
त्यक्त्वा त्यज् pos=vi
एवम् एवम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s