Original

एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसां योनिरेका ।एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः ।पुरुषश्चैको निर्गुणो विश्वरूपस्तं निर्गुणं पुरुषं चाविशन्ति ॥ १० ॥

Segmented

एको हुताशो बहुधा समिध्यते एकः सूर्यः तपसाम् योनिः एका एको वायुः बहुधा वाति लोके महा-उदधिः च अम्भसाम् योनिः एकः पुरुषः च एकः निर्गुणो विश्व-रूपः तम् निर्गुणम् पुरुषम् च आविशन्ति

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
हुताशो हुताश pos=n,g=m,c=1,n=s
बहुधा बहुधा pos=i
समिध्यते समिन्ध् pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
तपसाम् तपस् pos=n,g=n,c=6,n=p
योनिः योनि pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
बहुधा बहुधा pos=i
वाति वा pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s
pos=i
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
योनिः योनि pos=n,g=f,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
निर्गुणो निर्गुण pos=a,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
निर्गुणम् निर्गुण pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
pos=i
आविशन्ति आविश् pos=v,p=3,n=p,l=lat