Original

ब्रह्मोवाच ।शृणु पुत्र यथा ह्येष पुरुषः शाश्वतोऽव्ययः ।अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥ १ ॥

Segmented

ब्रह्मा उवाच शृणु पुत्र यथा हि एष पुरुषः शाश्वतो ऽव्ययः अक्षयः च अप्रमेयः च सर्वगः च निरुच्यते

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
यथा यथा pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
अक्षयः अक्षय pos=a,g=m,c=1,n=s
pos=i
अप्रमेयः अप्रमेय pos=a,g=m,c=1,n=s
pos=i
सर्वगः सर्वग pos=a,g=m,c=1,n=s
pos=i
निरुच्यते निर्वच् pos=v,p=3,n=s,l=lat