Original

इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव ।ऋतं सत्यं च विख्यातमृषिसिंहेन चिन्तितम् ॥ ५ ॥

Segmented

इदम् पुरुषसूक्तम् हि सर्व-वेदेषु पार्थिव ऋतम् सत्यम् च विख्यातम् ऋषि-सिंहेन चिन्तितम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
पुरुषसूक्तम् पुरुषसूक्त pos=n,g=n,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
वेदेषु वेद pos=n,g=m,c=7,n=p
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
ऋतम् ऋत pos=a,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
pos=i
विख्यातम् विख्या pos=va,g=n,c=1,n=s,f=part
ऋषि ऋषि pos=n,comp=y
सिंहेन सिंह pos=n,g=m,c=3,n=s
चिन्तितम् चिन्तय् pos=va,g=n,c=1,n=s,f=part