Original

नमस्कृत्वा तु गुरवे व्यासायामिततेजसे ।तपोयुक्ताय दान्ताय वन्द्याय परमर्षये ॥ ४ ॥

Segmented

नमस्कृत्वा तु गुरवे व्यासाय अमित-तेजसे तपः-युक्ताय दान्ताय वन्द्याय परम-ऋषये

Analysis

Word Lemma Parse
नमस्कृत्वा नमस्कृ pos=vi
तु तु pos=i
गुरवे गुरु pos=n,g=m,c=4,n=s
व्यासाय व्यास pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s
तपः तपस् pos=n,comp=y
युक्ताय युज् pos=va,g=m,c=4,n=s,f=part
दान्ताय दम् pos=va,g=m,c=4,n=s,f=part
वन्द्याय वन्द् pos=va,g=m,c=4,n=s,f=krtya
परम परम pos=a,comp=y
ऋषये ऋषि pos=n,g=m,c=4,n=s