Original

बहूनां पुरुषाणां च यथैका योनिरुच्यते ।तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥ ३ ॥

Segmented

बहूनाम् पुरुषाणाम् च यथा एका योनिः उच्यते तथा तम् पुरुषम् विश्वम् व्याख्यास्यामि गुण-अधिकम्

Analysis

Word Lemma Parse
बहूनाम् बहु pos=a,g=m,c=6,n=p
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
pos=i
यथा यथा pos=i
एका एक pos=n,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
विश्वम् विश्व pos=n,g=m,c=2,n=s
व्याख्यास्यामि व्याख्या pos=v,p=1,n=s,l=lrt
गुण गुण pos=n,comp=y
अधिकम् अधिक pos=a,g=m,c=2,n=s