Original

ब्रह्मोवाच ।वैजयन्तो गिरिवरः सततं सेव्यते मया ।अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ॥ २१ ॥

Segmented

ब्रह्मा उवाच वैजयन्तो गिरि-वरः सततम् सेव्यते मया अत्र एकाग्रेण मनसा पुरुषः चिन्त्यते विराट्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वैजयन्तो वैजयन्त pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
सेव्यते सेव् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
अत्र अत्र pos=i
एकाग्रेण एकाग्र pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
चिन्त्यते चिन्तय् pos=v,p=3,n=s,l=lat
विराट् विराज् pos=n,g=m,c=1,n=s