Original

रुद्र उवाच ।त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम ।कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा ॥ १६ ॥

Segmented

रुद्र उवाच त्वद्-प्रसादेन भगवन् स्वाध्याय-तपस् मम कुशलम् च अव्ययम् च एव सर्वस्य जगतः तथा

Analysis

Word Lemma Parse
रुद्र रुद्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वद् त्वद् pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
तपस् तपस् pos=n,g=n,c=7,n=d
मम मद् pos=n,g=,c=6,n=s
कुशलम् कुशल pos=n,g=n,c=1,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
तथा तथा pos=i