Original

कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा ।नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥ १५ ॥

Segmented

कच्चित् ते कुशलम् पुत्र स्वाध्याय-तपस् सदा नित्यम् उग्र-तपाः त्वम् हि ततः पृच्छामि ते पुनः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=6,n=s
कुशलम् कुशल pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
तपस् तपस् pos=n,g=n,c=7,n=d
सदा सदा pos=i
नित्यम् नित्यम् pos=i
उग्र उग्र pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
ततः ततस् pos=i
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पुनः पुनर् pos=i