Original

ततः खान्निपपाताशु धरणीधरमूर्धनि ।अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥ १२ ॥

Segmented

ततः खात् निपपात आशु धरणीधर-मूर्ध्नि अग्रतस् च भवत् प्रीतो ववन्दे च अपि पादयोः

Analysis

Word Lemma Parse
ततः ततस् pos=i
खात् pos=n,g=n,c=5,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
धरणीधर धरणीधर pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
अग्रतस् अग्रतस् pos=i
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
पादयोः पाद pos=n,g=m,c=7,n=d