Original

जनमेजय उवाच ।बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥ १ ॥

Segmented

जनमेजय उवाच बहवः पुरुषा ब्रह्मन्न् उत अहो एक एव तु को हि अत्र पुरुषः श्रेष्ठः को वा योनिः इह उच्यते

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहवः बहु pos=a,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
उत उत pos=i
अहो अहो pos=i
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
को pos=n,g=m,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
योनिः योनि pos=n,g=f,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat