Original

यदासीन्मानसं जन्म नारायणमुखोद्गतम् ।ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् ।तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत ॥ १३ ॥

Segmented

यदा आसीत् मानसम् जन्म नारायण-मुख-उद्गतम् ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम् तेन धर्मेण कृतवान् दैवम् पित्र्यम् च भारत

Analysis

Word Lemma Parse
यदा यदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मानसम् मानस pos=a,g=n,c=1,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
नारायण नारायण pos=n,comp=y
मुख मुख pos=n,comp=y
उद्गतम् उद्गम् pos=va,g=n,c=1,n=s,f=part
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
तदा तदा pos=i
नारायणः नारायण pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
दैवम् दैव pos=n,g=n,c=2,n=s
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s