Original

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।को ह्यन्यः पुरुषव्याघ्र महाभारतकृद्भवेत् ।धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम् ॥ ९ ॥

Segmented

कृष्णद्वैपायनम् व्यासम् विद्धि नारायणम् प्रभुम् को हि अन्यः पुरुष-व्याघ्र महाभारत-कृत् भवेत् धर्मान् नानाविधान् च एव को ब्रूयात् तम् ऋते प्रभुम्

Analysis

Word Lemma Parse
कृष्णद्वैपायनम् कृष्णद्वैपायन pos=n,g=m,c=2,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
नारायणम् नारायण pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
महाभारत महाभारत pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
धर्मान् धर्म pos=n,g=m,c=2,n=p
नानाविधान् नानाविध pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
को pos=n,g=m,c=1,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
प्रभुम् प्रभु pos=a,g=m,c=2,n=s