Original

य एष गुरुरस्माकमृषिर्गन्धवतीसुतः ।तेनैतत्कथितं तात माहात्म्यं परमात्मनः ।तस्माच्छ्रुतं मया चेदं कथितं च तवानघ ॥ ८ ॥

Segmented

य एष गुरुः अस्माकम् ऋषिः गन्धवती-सुतः तेन एतत् कथितम् तात माहात्म्यम् परम-आत्मनः तस्मात् श्रुतम् मया च इदम् कथितम् च ते अनघ

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
ऋषिः ऋषि pos=n,g=m,c=1,n=s
गन्धवती गन्धवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s