Original

कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् ।आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति स्थितिः ॥ ७ ॥

Segmented

कथम् नाम भवेद् द्वेष्य आत्मा लोकस्य कस्यचित् आत्मा हि पुरुष-व्याघ्र ज्ञेयो विष्णुः इति स्थितिः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नाम नाम pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
द्वेष्य द्विष् pos=va,g=m,c=1,n=s,f=krtya
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
ज्ञेयो ज्ञा pos=va,g=m,c=1,n=s,f=krtya
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इति इति pos=i
स्थितिः स्थिति pos=n,g=f,c=1,n=s