Original

नैव तस्य परो लोको नायं पार्थिवसत्तम ।कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम् ॥ ५ ॥

Segmented

न एव तस्य परो लोको न अयम् पार्थिव-सत्तम कर्मणा मनसा वाचा यो द्विष्याद् विष्णुम् अव्ययम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
परो पर pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
द्विष्याद् द्विष् pos=v,p=3,n=s,l=vidhilin
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s