Original

त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः ।पावितात्माद्य संवृत्तः श्रुत्वेमामादितः कथाम् ॥ ४ ॥

Segmented

त्वम् अपि अमित-विक्रान्तः पाण्डवानाम् कुल-उद्वहः पावय्-आत्मा अद्य संवृत्तः श्रुत्वा इमाम् आदितः कथाम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अमित अमित pos=a,comp=y
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुल कुल pos=n,comp=y
उद्वहः उद्वह pos=a,g=m,c=1,n=s
पावय् पावय् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
आदितः आदितस् pos=i
कथाम् कथा pos=n,g=f,c=2,n=s