Original

प्रोष्य वर्षसहस्रं तु नरनारायणाश्रमे ।श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् ।हिमवन्तं जगामाशु यत्रास्य स्वक आश्रमः ॥ २ ॥

Segmented

प्रोष्य वर्ष-सहस्रम् तु नर-नारायण-आश्रमे श्रुत्वा भगवत्-आख्यानम् दृष्ट्वा च हरिम् अव्ययम् हिमवन्तम् जगाम आशु यत्र अस्य स्वक आश्रमः

Analysis

Word Lemma Parse
प्रोष्य प्रवस् pos=vi
वर्ष वर्ष pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
नर नर pos=n,comp=y
नारायण नारायण pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
श्रुत्वा श्रु pos=vi
भगवत् भगवन्त् pos=n,comp=y
आख्यानम् आख्यान pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
हरिम् हरि pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
स्वक स्वक pos=a,g=m,c=1,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s