Original

स हि लोकयोनिरमृतस्य पदं सूक्ष्मं पुराणमचलं परमम् ।तत्सांख्ययोगिभिरुदारधृतं बुद्ध्या यतात्मभिर्विदितं सततम् ॥ १७ ॥

Segmented

स हि लोक-योनिः अमृतस्य पदम् सूक्ष्मम् पुराणम् अचलम् परमम् तत् सांख्य-योगिभिः उदार-धृतम् बुद्ध्या यत-आत्मभिः विदितम् सततम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
लोक लोक pos=n,comp=y
योनिः योनि pos=n,g=m,c=1,n=s
अमृतस्य अमृत pos=a,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=1,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
अचलम् अचल pos=a,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सांख्य सांख्य pos=n,comp=y
योगिभिः योगिन् pos=n,g=m,c=3,n=p
उदार उदार pos=a,comp=y
धृतम् धृ pos=va,g=n,c=1,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
यत यम् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
सततम् सततम् pos=i