Original

तं लोकसाक्षिणमजं पुरुषं रविवर्णमीश्वरगतिं बहुशः ।प्रणमध्वमेकमतयो यतयः सलिलोद्भवोऽपि तमृषिं प्रणतः ॥ १६ ॥

Segmented

तम् लोकसाक्षिणम् अजम् पुरुषम् रवि-वर्णम् ईश्वर-गतिम् बहुशः प्रणमध्वम् एकमतयो यतयः सलिल-उद्भवः ऽपि तम् ऋषिम् प्रणतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
लोकसाक्षिणम् लोकसाक्षिन् pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
रवि रवि pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
ईश्वर ईश्वर pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
बहुशः बहुशस् pos=i
प्रणमध्वम् प्रणम् pos=v,p=2,n=p,l=lot
एकमतयो एकमति pos=a,g=m,c=1,n=p
यतयः यति pos=n,g=m,c=1,n=p
सलिल सलिल pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part