Original

त्रिगुणातिगश्चतुष्पञ्चधरः पूर्तेष्टयोश्च फलभागहरः ।विदधाति नित्यमजितोऽतिबलो गतिमात्मगां सुकृतिनामृषिणाम् ॥ १५ ॥

Segmented

त्रिगुण-अतिगः चतुष्पञ्च-धरः पूर्त-इष्टयोः च फल-भाग-हरः

Analysis

Word Lemma Parse
त्रिगुण त्रिगुण pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
चतुष्पञ्च चतुष्पञ्च pos=a,comp=y
धरः धर pos=a,g=m,c=1,n=s
पूर्त पूर्त pos=n,comp=y
इष्टयोः इष्ट pos=n,g=n,c=6,n=d
pos=i
फल फल pos=n,comp=y
भाग भाग pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s