Original

तपसां निधिः सुमहतां महतो यशसश्च भाजनमरिष्टकहा ।एकान्तिनां शरणदोऽभयदो गतिदोऽस्तु वः स मखभागहरः ॥ १४ ॥

Segmented

तपसाम् निधिः सु महत् महतो यशसः च भाजनम् अरिष्टक-हा एकान्तिनाम् शरण-दः अभय-दः गति-दः ऽस्तु वः स मख-भाग-हरः

Analysis

Word Lemma Parse
तपसाम् तपस् pos=n,g=n,c=6,n=p
निधिः निधि pos=n,g=m,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=6,n=p
महतो महत् pos=a,g=n,c=6,n=s
यशसः यशस् pos=n,g=n,c=6,n=s
pos=i
भाजनम् भाजन pos=n,g=n,c=1,n=s
अरिष्टक अरिष्टक pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
एकान्तिनाम् एकान्तिन् pos=a,g=m,c=6,n=p
शरण शरण pos=n,comp=y
दः pos=a,g=m,c=1,n=s
अभय अभय pos=n,comp=y
दः pos=a,g=m,c=1,n=s
गति गति pos=n,comp=y
दः pos=a,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
वः त्वद् pos=n,g=,c=6,n=p
तद् pos=n,g=m,c=1,n=s
मख मख pos=n,comp=y
भाग भाग pos=n,comp=y
हरः हर pos=a,g=m,c=1,n=s